Declension table of ?āyuṣka

Deva

NeuterSingularDualPlural
Nominativeāyuṣkam āyuṣke āyuṣkāṇi
Vocativeāyuṣka āyuṣke āyuṣkāṇi
Accusativeāyuṣkam āyuṣke āyuṣkāṇi
Instrumentalāyuṣkeṇa āyuṣkābhyām āyuṣkaiḥ
Dativeāyuṣkāya āyuṣkābhyām āyuṣkebhyaḥ
Ablativeāyuṣkāt āyuṣkābhyām āyuṣkebhyaḥ
Genitiveāyuṣkasya āyuṣkayoḥ āyuṣkāṇām
Locativeāyuṣke āyuṣkayoḥ āyuṣkeṣu

Compound āyuṣka -

Adverb -āyuṣkam -āyuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria