Declension table of ?āyuṣkṛtā

Deva

FeminineSingularDualPlural
Nominativeāyuṣkṛtā āyuṣkṛte āyuṣkṛtāḥ
Vocativeāyuṣkṛte āyuṣkṛte āyuṣkṛtāḥ
Accusativeāyuṣkṛtām āyuṣkṛte āyuṣkṛtāḥ
Instrumentalāyuṣkṛtayā āyuṣkṛtābhyām āyuṣkṛtābhiḥ
Dativeāyuṣkṛtāyai āyuṣkṛtābhyām āyuṣkṛtābhyaḥ
Ablativeāyuṣkṛtāyāḥ āyuṣkṛtābhyām āyuṣkṛtābhyaḥ
Genitiveāyuṣkṛtāyāḥ āyuṣkṛtayoḥ āyuṣkṛtānām
Locativeāyuṣkṛtāyām āyuṣkṛtayoḥ āyuṣkṛtāsu

Adverb -āyuṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria