Declension table of ?āyuṣkṛt

Deva

NeuterSingularDualPlural
Nominativeāyuṣkṛt āyuṣkṛtī āyuṣkṛnti
Vocativeāyuṣkṛt āyuṣkṛtī āyuṣkṛnti
Accusativeāyuṣkṛt āyuṣkṛtī āyuṣkṛnti
Instrumentalāyuṣkṛtā āyuṣkṛdbhyām āyuṣkṛdbhiḥ
Dativeāyuṣkṛte āyuṣkṛdbhyām āyuṣkṛdbhyaḥ
Ablativeāyuṣkṛtaḥ āyuṣkṛdbhyām āyuṣkṛdbhyaḥ
Genitiveāyuṣkṛtaḥ āyuṣkṛtoḥ āyuṣkṛtām
Locativeāyuṣkṛti āyuṣkṛtoḥ āyuṣkṛtsu

Compound āyuṣkṛt -

Adverb -āyuṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria