Declension table of ?āyuḥśeṣa

Deva

MasculineSingularDualPlural
Nominativeāyuḥśeṣaḥ āyuḥśeṣau āyuḥśeṣāḥ
Vocativeāyuḥśeṣa āyuḥśeṣau āyuḥśeṣāḥ
Accusativeāyuḥśeṣam āyuḥśeṣau āyuḥśeṣān
Instrumentalāyuḥśeṣeṇa āyuḥśeṣābhyām āyuḥśeṣaiḥ āyuḥśeṣebhiḥ
Dativeāyuḥśeṣāya āyuḥśeṣābhyām āyuḥśeṣebhyaḥ
Ablativeāyuḥśeṣāt āyuḥśeṣābhyām āyuḥśeṣebhyaḥ
Genitiveāyuḥśeṣasya āyuḥśeṣayoḥ āyuḥśeṣāṇām
Locativeāyuḥśeṣe āyuḥśeṣayoḥ āyuḥśeṣeṣu

Compound āyuḥśeṣa -

Adverb -āyuḥśeṣam -āyuḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria