Declension table of ?āyojita

Deva

NeuterSingularDualPlural
Nominativeāyojitam āyojite āyojitāni
Vocativeāyojita āyojite āyojitāni
Accusativeāyojitam āyojite āyojitāni
Instrumentalāyojitena āyojitābhyām āyojitaiḥ
Dativeāyojitāya āyojitābhyām āyojitebhyaḥ
Ablativeāyojitāt āyojitābhyām āyojitebhyaḥ
Genitiveāyojitasya āyojitayoḥ āyojitānām
Locativeāyojite āyojitayoḥ āyojiteṣu

Compound āyojita -

Adverb -āyojitam -āyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria