Declension table of ?āyojita

Deva

MasculineSingularDualPlural
Nominativeāyojitaḥ āyojitau āyojitāḥ
Vocativeāyojita āyojitau āyojitāḥ
Accusativeāyojitam āyojitau āyojitān
Instrumentalāyojitena āyojitābhyām āyojitaiḥ āyojitebhiḥ
Dativeāyojitāya āyojitābhyām āyojitebhyaḥ
Ablativeāyojitāt āyojitābhyām āyojitebhyaḥ
Genitiveāyojitasya āyojitayoḥ āyojitānām
Locativeāyojite āyojitayoḥ āyojiteṣu

Compound āyojita -

Adverb -āyojitam -āyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria