Declension table of āyogava

Deva

MasculineSingularDualPlural
Nominativeāyogavaḥ āyogavau āyogavāḥ
Vocativeāyogava āyogavau āyogavāḥ
Accusativeāyogavam āyogavau āyogavān
Instrumentalāyogavena āyogavābhyām āyogavaiḥ āyogavebhiḥ
Dativeāyogavāya āyogavābhyām āyogavebhyaḥ
Ablativeāyogavāt āyogavābhyām āyogavebhyaḥ
Genitiveāyogavasya āyogavayoḥ āyogavānām
Locativeāyogave āyogavayoḥ āyogaveṣu

Compound āyogava -

Adverb -āyogavam -āyogavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria