Declension table of ?āyodhyikā

Deva

FeminineSingularDualPlural
Nominativeāyodhyikā āyodhyike āyodhyikāḥ
Vocativeāyodhyike āyodhyike āyodhyikāḥ
Accusativeāyodhyikām āyodhyike āyodhyikāḥ
Instrumentalāyodhyikayā āyodhyikābhyām āyodhyikābhiḥ
Dativeāyodhyikāyai āyodhyikābhyām āyodhyikābhyaḥ
Ablativeāyodhyikāyāḥ āyodhyikābhyām āyodhyikābhyaḥ
Genitiveāyodhyikāyāḥ āyodhyikayoḥ āyodhyikānām
Locativeāyodhyikāyām āyodhyikayoḥ āyodhyikāsu

Adverb -āyodhyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria