Declension table of ?āyodhyakā

Deva

FeminineSingularDualPlural
Nominativeāyodhyakā āyodhyake āyodhyakāḥ
Vocativeāyodhyake āyodhyake āyodhyakāḥ
Accusativeāyodhyakām āyodhyake āyodhyakāḥ
Instrumentalāyodhyakayā āyodhyakābhyām āyodhyakābhiḥ
Dativeāyodhyakāyai āyodhyakābhyām āyodhyakābhyaḥ
Ablativeāyodhyakāyāḥ āyodhyakābhyām āyodhyakābhyaḥ
Genitiveāyodhyakāyāḥ āyodhyakayoḥ āyodhyakānām
Locativeāyodhyakāyām āyodhyakayoḥ āyodhyakāsu

Adverb -āyodhyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria