Declension table of ?āyodhyaka

Deva

NeuterSingularDualPlural
Nominativeāyodhyakam āyodhyake āyodhyakāni
Vocativeāyodhyaka āyodhyake āyodhyakāni
Accusativeāyodhyakam āyodhyake āyodhyakāni
Instrumentalāyodhyakena āyodhyakābhyām āyodhyakaiḥ
Dativeāyodhyakāya āyodhyakābhyām āyodhyakebhyaḥ
Ablativeāyodhyakāt āyodhyakābhyām āyodhyakebhyaḥ
Genitiveāyodhyakasya āyodhyakayoḥ āyodhyakānām
Locativeāyodhyake āyodhyakayoḥ āyodhyakeṣu

Compound āyodhyaka -

Adverb -āyodhyakam -āyodhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria