Declension table of ?āyodhitā

Deva

FeminineSingularDualPlural
Nominativeāyodhitā āyodhite āyodhitāḥ
Vocativeāyodhite āyodhite āyodhitāḥ
Accusativeāyodhitām āyodhite āyodhitāḥ
Instrumentalāyodhitayā āyodhitābhyām āyodhitābhiḥ
Dativeāyodhitāyai āyodhitābhyām āyodhitābhyaḥ
Ablativeāyodhitāyāḥ āyodhitābhyām āyodhitābhyaḥ
Genitiveāyodhitāyāḥ āyodhitayoḥ āyodhitānām
Locativeāyodhitāyām āyodhitayoḥ āyodhitāsu

Adverb -āyodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria