Declension table of ?āyodhita

Deva

NeuterSingularDualPlural
Nominativeāyodhitam āyodhite āyodhitāni
Vocativeāyodhita āyodhite āyodhitāni
Accusativeāyodhitam āyodhite āyodhitāni
Instrumentalāyodhitena āyodhitābhyām āyodhitaiḥ
Dativeāyodhitāya āyodhitābhyām āyodhitebhyaḥ
Ablativeāyodhitāt āyodhitābhyām āyodhitebhyaḥ
Genitiveāyodhitasya āyodhitayoḥ āyodhitānām
Locativeāyodhite āyodhitayoḥ āyodhiteṣu

Compound āyodhita -

Adverb -āyodhitam -āyodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria