Declension table of ?āyodhita

Deva

MasculineSingularDualPlural
Nominativeāyodhitaḥ āyodhitau āyodhitāḥ
Vocativeāyodhita āyodhitau āyodhitāḥ
Accusativeāyodhitam āyodhitau āyodhitān
Instrumentalāyodhitena āyodhitābhyām āyodhitaiḥ āyodhitebhiḥ
Dativeāyodhitāya āyodhitābhyām āyodhitebhyaḥ
Ablativeāyodhitāt āyodhitābhyām āyodhitebhyaḥ
Genitiveāyodhitasya āyodhitayoḥ āyodhitānām
Locativeāyodhite āyodhitayoḥ āyodhiteṣu

Compound āyodhita -

Adverb -āyodhitam -āyodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria