Declension table of ?āyoda

Deva

MasculineSingularDualPlural
Nominativeāyodaḥ āyodau āyodāḥ
Vocativeāyoda āyodau āyodāḥ
Accusativeāyodam āyodau āyodān
Instrumentalāyodena āyodābhyām āyodaiḥ āyodebhiḥ
Dativeāyodāya āyodābhyām āyodebhyaḥ
Ablativeāyodāt āyodābhyām āyodebhyaḥ
Genitiveāyodasya āyodayoḥ āyodānām
Locativeāyode āyodayoḥ āyodeṣu

Compound āyoda -

Adverb -āyodam -āyodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria