Declension table of ?āyavyaya

Deva

NeuterSingularDualPlural
Nominativeāyavyayam āyavyaye āyavyayāni
Vocativeāyavyaya āyavyaye āyavyayāni
Accusativeāyavyayam āyavyaye āyavyayāni
Instrumentalāyavyayena āyavyayābhyām āyavyayaiḥ
Dativeāyavyayāya āyavyayābhyām āyavyayebhyaḥ
Ablativeāyavyayāt āyavyayābhyām āyavyayebhyaḥ
Genitiveāyavyayasya āyavyayayoḥ āyavyayānām
Locativeāyavyaye āyavyayayoḥ āyavyayeṣu

Compound āyavyaya -

Adverb -āyavyayam -āyavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria