Declension table of ?āyavas

Deva

NeuterSingularDualPlural
Nominativeāyavat āyoṣī āyavāṃsi
Vocativeāyavat āyoṣī āyavāṃsi
Accusativeāyavat āyoṣī āyavāṃsi
Instrumentalāyoṣā āyavadbhyām āyavadbhiḥ
Dativeāyoṣe āyavadbhyām āyavadbhyaḥ
Ablativeāyoṣaḥ āyavadbhyām āyavadbhyaḥ
Genitiveāyoṣaḥ āyoṣoḥ āyoṣām
Locativeāyoṣi āyoṣoḥ āyavatsu

Compound āyavat -

Adverb -āyavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria