Declension table of ?āyavana

Deva

NeuterSingularDualPlural
Nominativeāyavanam āyavane āyavanāni
Vocativeāyavana āyavane āyavanāni
Accusativeāyavanam āyavane āyavanāni
Instrumentalāyavanena āyavanābhyām āyavanaiḥ
Dativeāyavanāya āyavanābhyām āyavanebhyaḥ
Ablativeāyavanāt āyavanābhyām āyavanebhyaḥ
Genitiveāyavanasya āyavanayoḥ āyavanānām
Locativeāyavane āyavanayoḥ āyavaneṣu

Compound āyavana -

Adverb -āyavanam -āyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria