Declension table of ?āyava

Deva

NeuterSingularDualPlural
Nominativeāyavam āyave āyavāni
Vocativeāyava āyave āyavāni
Accusativeāyavam āyave āyavāni
Instrumentalāyavena āyavābhyām āyavaiḥ
Dativeāyavāya āyavābhyām āyavebhyaḥ
Ablativeāyavāt āyavābhyām āyavebhyaḥ
Genitiveāyavasya āyavayoḥ āyavānām
Locativeāyave āyavayoḥ āyaveṣu

Compound āyava -

Adverb -āyavam -āyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria