Declension table of ?āyatti

Deva

FeminineSingularDualPlural
Nominativeāyattiḥ āyattī āyattayaḥ
Vocativeāyatte āyattī āyattayaḥ
Accusativeāyattim āyattī āyattīḥ
Instrumentalāyattyā āyattibhyām āyattibhiḥ
Dativeāyattyai āyattaye āyattibhyām āyattibhyaḥ
Ablativeāyattyāḥ āyatteḥ āyattibhyām āyattibhyaḥ
Genitiveāyattyāḥ āyatteḥ āyattyoḥ āyattīnām
Locativeāyattyām āyattau āyattyoḥ āyattiṣu

Compound āyatti -

Adverb -āyatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria