Declension table of ?āyattatva

Deva

NeuterSingularDualPlural
Nominativeāyattatvam āyattatve āyattatvāni
Vocativeāyattatva āyattatve āyattatvāni
Accusativeāyattatvam āyattatve āyattatvāni
Instrumentalāyattatvena āyattatvābhyām āyattatvaiḥ
Dativeāyattatvāya āyattatvābhyām āyattatvebhyaḥ
Ablativeāyattatvāt āyattatvābhyām āyattatvebhyaḥ
Genitiveāyattatvasya āyattatvayoḥ āyattatvānām
Locativeāyattatve āyattatvayoḥ āyattatveṣu

Compound āyattatva -

Adverb -āyattatvam -āyattatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria