Declension table of ?āyattatā

Deva

FeminineSingularDualPlural
Nominativeāyattatā āyattate āyattatāḥ
Vocativeāyattate āyattate āyattatāḥ
Accusativeāyattatām āyattate āyattatāḥ
Instrumentalāyattatayā āyattatābhyām āyattatābhiḥ
Dativeāyattatāyai āyattatābhyām āyattatābhyaḥ
Ablativeāyattatāyāḥ āyattatābhyām āyattatābhyaḥ
Genitiveāyattatāyāḥ āyattatayoḥ āyattatānām
Locativeāyattatāyām āyattatayoḥ āyattatāsu

Adverb -āyattatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria