Declension table of ?āyattamūlā

Deva

FeminineSingularDualPlural
Nominativeāyattamūlā āyattamūle āyattamūlāḥ
Vocativeāyattamūle āyattamūle āyattamūlāḥ
Accusativeāyattamūlām āyattamūle āyattamūlāḥ
Instrumentalāyattamūlayā āyattamūlābhyām āyattamūlābhiḥ
Dativeāyattamūlāyai āyattamūlābhyām āyattamūlābhyaḥ
Ablativeāyattamūlāyāḥ āyattamūlābhyām āyattamūlābhyaḥ
Genitiveāyattamūlāyāḥ āyattamūlayoḥ āyattamūlānām
Locativeāyattamūlāyām āyattamūlayoḥ āyattamūlāsu

Adverb -āyattamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria