Declension table of ?āyattamūla

Deva

MasculineSingularDualPlural
Nominativeāyattamūlaḥ āyattamūlau āyattamūlāḥ
Vocativeāyattamūla āyattamūlau āyattamūlāḥ
Accusativeāyattamūlam āyattamūlau āyattamūlān
Instrumentalāyattamūlena āyattamūlābhyām āyattamūlaiḥ āyattamūlebhiḥ
Dativeāyattamūlāya āyattamūlābhyām āyattamūlebhyaḥ
Ablativeāyattamūlāt āyattamūlābhyām āyattamūlebhyaḥ
Genitiveāyattamūlasya āyattamūlayoḥ āyattamūlānām
Locativeāyattamūle āyattamūlayoḥ āyattamūleṣu

Compound āyattamūla -

Adverb -āyattamūlam -āyattamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria