Declension table of āyatta

Deva

NeuterSingularDualPlural
Nominativeāyattam āyatte āyattāni
Vocativeāyatta āyatte āyattāni
Accusativeāyattam āyatte āyattāni
Instrumentalāyattena āyattābhyām āyattaiḥ
Dativeāyattāya āyattābhyām āyattebhyaḥ
Ablativeāyattāt āyattābhyām āyattebhyaḥ
Genitiveāyattasya āyattayoḥ āyattānām
Locativeāyatte āyattayoḥ āyatteṣu

Compound āyatta -

Adverb -āyattam -āyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria