Declension table of āyatta

Deva

MasculineSingularDualPlural
Nominativeāyattaḥ āyattau āyattāḥ
Vocativeāyatta āyattau āyattāḥ
Accusativeāyattam āyattau āyattān
Instrumentalāyattena āyattābhyām āyattaiḥ āyattebhiḥ
Dativeāyattāya āyattābhyām āyattebhyaḥ
Ablativeāyattāt āyattābhyām āyattebhyaḥ
Genitiveāyattasya āyattayoḥ āyattānām
Locativeāyatte āyattayoḥ āyatteṣu

Compound āyatta -

Adverb -āyattam -āyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria