Declension table of ?āyatimat

Deva

MasculineSingularDualPlural
Nominativeāyatimān āyatimantau āyatimantaḥ
Vocativeāyatiman āyatimantau āyatimantaḥ
Accusativeāyatimantam āyatimantau āyatimataḥ
Instrumentalāyatimatā āyatimadbhyām āyatimadbhiḥ
Dativeāyatimate āyatimadbhyām āyatimadbhyaḥ
Ablativeāyatimataḥ āyatimadbhyām āyatimadbhyaḥ
Genitiveāyatimataḥ āyatimatoḥ āyatimatām
Locativeāyatimati āyatimatoḥ āyatimatsu

Compound āyatimat -

Adverb -āyatimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria