Declension table of ?āyatikṣamā

Deva

FeminineSingularDualPlural
Nominativeāyatikṣamā āyatikṣame āyatikṣamāḥ
Vocativeāyatikṣame āyatikṣame āyatikṣamāḥ
Accusativeāyatikṣamām āyatikṣame āyatikṣamāḥ
Instrumentalāyatikṣamayā āyatikṣamābhyām āyatikṣamābhiḥ
Dativeāyatikṣamāyai āyatikṣamābhyām āyatikṣamābhyaḥ
Ablativeāyatikṣamāyāḥ āyatikṣamābhyām āyatikṣamābhyaḥ
Genitiveāyatikṣamāyāḥ āyatikṣamayoḥ āyatikṣamāṇām
Locativeāyatikṣamāyām āyatikṣamayoḥ āyatikṣamāsu

Adverb -āyatikṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria