Declension table of ?āyatikṣama

Deva

MasculineSingularDualPlural
Nominativeāyatikṣamaḥ āyatikṣamau āyatikṣamāḥ
Vocativeāyatikṣama āyatikṣamau āyatikṣamāḥ
Accusativeāyatikṣamam āyatikṣamau āyatikṣamān
Instrumentalāyatikṣameṇa āyatikṣamābhyām āyatikṣamaiḥ āyatikṣamebhiḥ
Dativeāyatikṣamāya āyatikṣamābhyām āyatikṣamebhyaḥ
Ablativeāyatikṣamāt āyatikṣamābhyām āyatikṣamebhyaḥ
Genitiveāyatikṣamasya āyatikṣamayoḥ āyatikṣamāṇām
Locativeāyatikṣame āyatikṣamayoḥ āyatikṣameṣu

Compound āyatikṣama -

Adverb -āyatikṣamam -āyatikṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria