Declension table of ?āyathātathya

Deva

NeuterSingularDualPlural
Nominativeāyathātathyam āyathātathye āyathātathyāni
Vocativeāyathātathya āyathātathye āyathātathyāni
Accusativeāyathātathyam āyathātathye āyathātathyāni
Instrumentalāyathātathyena āyathātathyābhyām āyathātathyaiḥ
Dativeāyathātathyāya āyathātathyābhyām āyathātathyebhyaḥ
Ablativeāyathātathyāt āyathātathyābhyām āyathātathyebhyaḥ
Genitiveāyathātathyasya āyathātathyayoḥ āyathātathyānām
Locativeāyathātathye āyathātathyayoḥ āyathātathyeṣu

Compound āyathātathya -

Adverb -āyathātathyam -āyathātathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria