Declension table of ?āyathāpūrvya

Deva

NeuterSingularDualPlural
Nominativeāyathāpūrvyam āyathāpūrvye āyathāpūrvyāṇi
Vocativeāyathāpūrvya āyathāpūrvye āyathāpūrvyāṇi
Accusativeāyathāpūrvyam āyathāpūrvye āyathāpūrvyāṇi
Instrumentalāyathāpūrvyeṇa āyathāpūrvyābhyām āyathāpūrvyaiḥ
Dativeāyathāpūrvyāya āyathāpūrvyābhyām āyathāpūrvyebhyaḥ
Ablativeāyathāpūrvyāt āyathāpūrvyābhyām āyathāpūrvyebhyaḥ
Genitiveāyathāpūrvyasya āyathāpūrvyayoḥ āyathāpūrvyāṇām
Locativeāyathāpūrvye āyathāpūrvyayoḥ āyathāpūrvyeṣu

Compound āyathāpūrvya -

Adverb -āyathāpūrvyam -āyathāpūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria