Declension table of ?āyatekṣaṇā

Deva

FeminineSingularDualPlural
Nominativeāyatekṣaṇā āyatekṣaṇe āyatekṣaṇāḥ
Vocativeāyatekṣaṇe āyatekṣaṇe āyatekṣaṇāḥ
Accusativeāyatekṣaṇām āyatekṣaṇe āyatekṣaṇāḥ
Instrumentalāyatekṣaṇayā āyatekṣaṇābhyām āyatekṣaṇābhiḥ
Dativeāyatekṣaṇāyai āyatekṣaṇābhyām āyatekṣaṇābhyaḥ
Ablativeāyatekṣaṇāyāḥ āyatekṣaṇābhyām āyatekṣaṇābhyaḥ
Genitiveāyatekṣaṇāyāḥ āyatekṣaṇayoḥ āyatekṣaṇānām
Locativeāyatekṣaṇāyām āyatekṣaṇayoḥ āyatekṣaṇāsu

Adverb -āyatekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria