Declension table of ?āyatekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeāyatekṣaṇam āyatekṣaṇe āyatekṣaṇāni
Vocativeāyatekṣaṇa āyatekṣaṇe āyatekṣaṇāni
Accusativeāyatekṣaṇam āyatekṣaṇe āyatekṣaṇāni
Instrumentalāyatekṣaṇena āyatekṣaṇābhyām āyatekṣaṇaiḥ
Dativeāyatekṣaṇāya āyatekṣaṇābhyām āyatekṣaṇebhyaḥ
Ablativeāyatekṣaṇāt āyatekṣaṇābhyām āyatekṣaṇebhyaḥ
Genitiveāyatekṣaṇasya āyatekṣaṇayoḥ āyatekṣaṇānām
Locativeāyatekṣaṇe āyatekṣaṇayoḥ āyatekṣaṇeṣu

Compound āyatekṣaṇa -

Adverb -āyatekṣaṇam -āyatekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria