Declension table of ?āyatekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeāyatekṣaṇaḥ āyatekṣaṇau āyatekṣaṇāḥ
Vocativeāyatekṣaṇa āyatekṣaṇau āyatekṣaṇāḥ
Accusativeāyatekṣaṇam āyatekṣaṇau āyatekṣaṇān
Instrumentalāyatekṣaṇena āyatekṣaṇābhyām āyatekṣaṇaiḥ āyatekṣaṇebhiḥ
Dativeāyatekṣaṇāya āyatekṣaṇābhyām āyatekṣaṇebhyaḥ
Ablativeāyatekṣaṇāt āyatekṣaṇābhyām āyatekṣaṇebhyaḥ
Genitiveāyatekṣaṇasya āyatekṣaṇayoḥ āyatekṣaṇānām
Locativeāyatekṣaṇe āyatekṣaṇayoḥ āyatekṣaṇeṣu

Compound āyatekṣaṇa -

Adverb -āyatekṣaṇam -āyatekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria