Declension table of ?āyatavikrama

Deva

NeuterSingularDualPlural
Nominativeāyatavikramam āyatavikrame āyatavikramāṇi
Vocativeāyatavikrama āyatavikrame āyatavikramāṇi
Accusativeāyatavikramam āyatavikrame āyatavikramāṇi
Instrumentalāyatavikrameṇa āyatavikramābhyām āyatavikramaiḥ
Dativeāyatavikramāya āyatavikramābhyām āyatavikramebhyaḥ
Ablativeāyatavikramāt āyatavikramābhyām āyatavikramebhyaḥ
Genitiveāyatavikramasya āyatavikramayoḥ āyatavikramāṇām
Locativeāyatavikrame āyatavikramayoḥ āyatavikrameṣu

Compound āyatavikrama -

Adverb -āyatavikramam -āyatavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria