Declension table of ?āyatastū

Deva

MasculineSingularDualPlural
Nominativeāyatastūḥ āyatastvā āyatastvaḥ
Vocativeāyatastu āyatastvā āyatastvaḥ
Accusativeāyatastvam āyatastvā āyatastvaḥ
Instrumentalāyatastvā āyatastūbhyām āyatastūbhiḥ
Dativeāyatastve āyatastūbhyām āyatastūbhyaḥ
Ablativeāyatastvaḥ āyatastūbhyām āyatastūbhyaḥ
Genitiveāyatastvaḥ āyatastvoḥ āyatastūnām
Locativeāyatastvi āyatastvoḥ āyatastūṣu

Compound āyatastū -

Adverb -āyatastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria