Declension table of ?āyatasamalambā

Deva

FeminineSingularDualPlural
Nominativeāyatasamalambā āyatasamalambe āyatasamalambāḥ
Vocativeāyatasamalambe āyatasamalambe āyatasamalambāḥ
Accusativeāyatasamalambām āyatasamalambe āyatasamalambāḥ
Instrumentalāyatasamalambayā āyatasamalambābhyām āyatasamalambābhiḥ
Dativeāyatasamalambāyai āyatasamalambābhyām āyatasamalambābhyaḥ
Ablativeāyatasamalambāyāḥ āyatasamalambābhyām āyatasamalambābhyaḥ
Genitiveāyatasamalambāyāḥ āyatasamalambayoḥ āyatasamalambānām
Locativeāyatasamalambāyām āyatasamalambayoḥ āyatasamalambāsu

Adverb -āyatasamalambam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria