Declension table of ?āyatapakṣmalā

Deva

FeminineSingularDualPlural
Nominativeāyatapakṣmalā āyatapakṣmale āyatapakṣmalāḥ
Vocativeāyatapakṣmale āyatapakṣmale āyatapakṣmalāḥ
Accusativeāyatapakṣmalām āyatapakṣmale āyatapakṣmalāḥ
Instrumentalāyatapakṣmalayā āyatapakṣmalābhyām āyatapakṣmalābhiḥ
Dativeāyatapakṣmalāyai āyatapakṣmalābhyām āyatapakṣmalābhyaḥ
Ablativeāyatapakṣmalāyāḥ āyatapakṣmalābhyām āyatapakṣmalābhyaḥ
Genitiveāyatapakṣmalāyāḥ āyatapakṣmalayoḥ āyatapakṣmalānām
Locativeāyatapakṣmalāyām āyatapakṣmalayoḥ āyatapakṣmalāsu

Adverb -āyatapakṣmalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria