Declension table of ?āyatapakṣmala

Deva

NeuterSingularDualPlural
Nominativeāyatapakṣmalam āyatapakṣmale āyatapakṣmalāni
Vocativeāyatapakṣmala āyatapakṣmale āyatapakṣmalāni
Accusativeāyatapakṣmalam āyatapakṣmale āyatapakṣmalāni
Instrumentalāyatapakṣmalena āyatapakṣmalābhyām āyatapakṣmalaiḥ
Dativeāyatapakṣmalāya āyatapakṣmalābhyām āyatapakṣmalebhyaḥ
Ablativeāyatapakṣmalāt āyatapakṣmalābhyām āyatapakṣmalebhyaḥ
Genitiveāyatapakṣmalasya āyatapakṣmalayoḥ āyatapakṣmalānām
Locativeāyatapakṣmale āyatapakṣmalayoḥ āyatapakṣmaleṣu

Compound āyatapakṣmala -

Adverb -āyatapakṣmalam -āyatapakṣmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria