Declension table of ?āyatapakṣmala

Deva

MasculineSingularDualPlural
Nominativeāyatapakṣmalaḥ āyatapakṣmalau āyatapakṣmalāḥ
Vocativeāyatapakṣmala āyatapakṣmalau āyatapakṣmalāḥ
Accusativeāyatapakṣmalam āyatapakṣmalau āyatapakṣmalān
Instrumentalāyatapakṣmalena āyatapakṣmalābhyām āyatapakṣmalaiḥ āyatapakṣmalebhiḥ
Dativeāyatapakṣmalāya āyatapakṣmalābhyām āyatapakṣmalebhyaḥ
Ablativeāyatapakṣmalāt āyatapakṣmalābhyām āyatapakṣmalebhyaḥ
Genitiveāyatapakṣmalasya āyatapakṣmalayoḥ āyatapakṣmalānām
Locativeāyatapakṣmale āyatapakṣmalayoḥ āyatapakṣmaleṣu

Compound āyatapakṣmala -

Adverb -āyatapakṣmalam -āyatapakṣmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria