Declension table of ?āyatapāṇilekhatā

Deva

FeminineSingularDualPlural
Nominativeāyatapāṇilekhatā āyatapāṇilekhate āyatapāṇilekhatāḥ
Vocativeāyatapāṇilekhate āyatapāṇilekhate āyatapāṇilekhatāḥ
Accusativeāyatapāṇilekhatām āyatapāṇilekhate āyatapāṇilekhatāḥ
Instrumentalāyatapāṇilekhatayā āyatapāṇilekhatābhyām āyatapāṇilekhatābhiḥ
Dativeāyatapāṇilekhatāyai āyatapāṇilekhatābhyām āyatapāṇilekhatābhyaḥ
Ablativeāyatapāṇilekhatāyāḥ āyatapāṇilekhatābhyām āyatapāṇilekhatābhyaḥ
Genitiveāyatapāṇilekhatāyāḥ āyatapāṇilekhatayoḥ āyatapāṇilekhatānām
Locativeāyatapāṇilekhatāyām āyatapāṇilekhatayoḥ āyatapāṇilekhatāsu

Adverb -āyatapāṇilekhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria