Declension table of ?āyatanavatā

Deva

FeminineSingularDualPlural
Nominativeāyatanavatā āyatanavate āyatanavatāḥ
Vocativeāyatanavate āyatanavate āyatanavatāḥ
Accusativeāyatanavatām āyatanavate āyatanavatāḥ
Instrumentalāyatanavatayā āyatanavatābhyām āyatanavatābhiḥ
Dativeāyatanavatāyai āyatanavatābhyām āyatanavatābhyaḥ
Ablativeāyatanavatāyāḥ āyatanavatābhyām āyatanavatābhyaḥ
Genitiveāyatanavatāyāḥ āyatanavatayoḥ āyatanavatānām
Locativeāyatanavatāyām āyatanavatayoḥ āyatanavatāsu

Adverb -āyatanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria