Declension table of āyatanavat

Deva

NeuterSingularDualPlural
Nominativeāyatanavat āyatanavantī āyatanavatī āyatanavanti
Vocativeāyatanavat āyatanavantī āyatanavatī āyatanavanti
Accusativeāyatanavat āyatanavantī āyatanavatī āyatanavanti
Instrumentalāyatanavatā āyatanavadbhyām āyatanavadbhiḥ
Dativeāyatanavate āyatanavadbhyām āyatanavadbhyaḥ
Ablativeāyatanavataḥ āyatanavadbhyām āyatanavadbhyaḥ
Genitiveāyatanavataḥ āyatanavatoḥ āyatanavatām
Locativeāyatanavati āyatanavatoḥ āyatanavatsu

Adverb -āyatanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria