Declension table of āyatanavat

Deva

MasculineSingularDualPlural
Nominativeāyatanavān āyatanavantau āyatanavantaḥ
Vocativeāyatanavan āyatanavantau āyatanavantaḥ
Accusativeāyatanavantam āyatanavantau āyatanavataḥ
Instrumentalāyatanavatā āyatanavadbhyām āyatanavadbhiḥ
Dativeāyatanavate āyatanavadbhyām āyatanavadbhyaḥ
Ablativeāyatanavataḥ āyatanavadbhyām āyatanavadbhyaḥ
Genitiveāyatanavataḥ āyatanavatoḥ āyatanavatām
Locativeāyatanavati āyatanavatoḥ āyatanavatsu

Compound āyatanavat -

Adverb -āyatanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria