Declension table of ?āyatabhrūkatā

Deva

FeminineSingularDualPlural
Nominativeāyatabhrūkatā āyatabhrūkate āyatabhrūkatāḥ
Vocativeāyatabhrūkate āyatabhrūkate āyatabhrūkatāḥ
Accusativeāyatabhrūkatām āyatabhrūkate āyatabhrūkatāḥ
Instrumentalāyatabhrūkatayā āyatabhrūkatābhyām āyatabhrūkatābhiḥ
Dativeāyatabhrūkatāyai āyatabhrūkatābhyām āyatabhrūkatābhyaḥ
Ablativeāyatabhrūkatāyāḥ āyatabhrūkatābhyām āyatabhrūkatābhyaḥ
Genitiveāyatabhrūkatāyāḥ āyatabhrūkatayoḥ āyatabhrūkatānām
Locativeāyatabhrūkatāyām āyatabhrūkatayoḥ āyatabhrūkatāsu

Adverb -āyatabhrūkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria