Declension table of ?āyatāyati

Deva

FeminineSingularDualPlural
Nominativeāyatāyatiḥ āyatāyatī āyatāyatayaḥ
Vocativeāyatāyate āyatāyatī āyatāyatayaḥ
Accusativeāyatāyatim āyatāyatī āyatāyatīḥ
Instrumentalāyatāyatyā āyatāyatibhyām āyatāyatibhiḥ
Dativeāyatāyatyai āyatāyataye āyatāyatibhyām āyatāyatibhyaḥ
Ablativeāyatāyatyāḥ āyatāyateḥ āyatāyatibhyām āyatāyatibhyaḥ
Genitiveāyatāyatyāḥ āyatāyateḥ āyatāyatyoḥ āyatāyatīnām
Locativeāyatāyatyām āyatāyatau āyatāyatyoḥ āyatāyatiṣu

Compound āyatāyati -

Adverb -āyatāyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria