Declension table of ?āyatārdha

Deva

MasculineSingularDualPlural
Nominativeāyatārdhaḥ āyatārdhau āyatārdhāḥ
Vocativeāyatārdha āyatārdhau āyatārdhāḥ
Accusativeāyatārdham āyatārdhau āyatārdhān
Instrumentalāyatārdhena āyatārdhābhyām āyatārdhaiḥ āyatārdhebhiḥ
Dativeāyatārdhāya āyatārdhābhyām āyatārdhebhyaḥ
Ablativeāyatārdhāt āyatārdhābhyām āyatārdhebhyaḥ
Genitiveāyatārdhasya āyatārdhayoḥ āyatārdhānām
Locativeāyatārdhe āyatārdhayoḥ āyatārdheṣu

Compound āyatārdha -

Adverb -āyatārdham -āyatārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria