Declension table of ?āyatāpāṅgī

Deva

FeminineSingularDualPlural
Nominativeāyatāpāṅgī āyatāpāṅgyau āyatāpāṅgyaḥ
Vocativeāyatāpāṅgi āyatāpāṅgyau āyatāpāṅgyaḥ
Accusativeāyatāpāṅgīm āyatāpāṅgyau āyatāpāṅgīḥ
Instrumentalāyatāpāṅgyā āyatāpāṅgībhyām āyatāpāṅgībhiḥ
Dativeāyatāpāṅgyai āyatāpāṅgībhyām āyatāpāṅgībhyaḥ
Ablativeāyatāpāṅgyāḥ āyatāpāṅgībhyām āyatāpāṅgībhyaḥ
Genitiveāyatāpāṅgyāḥ āyatāpāṅgyoḥ āyatāpāṅgīnām
Locativeāyatāpāṅgyām āyatāpāṅgyoḥ āyatāpāṅgīṣu

Compound āyatāpāṅgi - āyatāpāṅgī -

Adverb -āyatāpāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria