Declension table of ?āyatāpāṅga

Deva

NeuterSingularDualPlural
Nominativeāyatāpāṅgam āyatāpāṅge āyatāpāṅgāni
Vocativeāyatāpāṅga āyatāpāṅge āyatāpāṅgāni
Accusativeāyatāpāṅgam āyatāpāṅge āyatāpāṅgāni
Instrumentalāyatāpāṅgena āyatāpāṅgābhyām āyatāpāṅgaiḥ
Dativeāyatāpāṅgāya āyatāpāṅgābhyām āyatāpāṅgebhyaḥ
Ablativeāyatāpāṅgāt āyatāpāṅgābhyām āyatāpāṅgebhyaḥ
Genitiveāyatāpāṅgasya āyatāpāṅgayoḥ āyatāpāṅgānām
Locativeāyatāpāṅge āyatāpāṅgayoḥ āyatāpāṅgeṣu

Compound āyatāpāṅga -

Adverb -āyatāpāṅgam -āyatāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria