Declension table of ?āyatākṣī

Deva

FeminineSingularDualPlural
Nominativeāyatākṣī āyatākṣyau āyatākṣyaḥ
Vocativeāyatākṣi āyatākṣyau āyatākṣyaḥ
Accusativeāyatākṣīm āyatākṣyau āyatākṣīḥ
Instrumentalāyatākṣyā āyatākṣībhyām āyatākṣībhiḥ
Dativeāyatākṣyai āyatākṣībhyām āyatākṣībhyaḥ
Ablativeāyatākṣyāḥ āyatākṣībhyām āyatākṣībhyaḥ
Genitiveāyatākṣyāḥ āyatākṣyoḥ āyatākṣīṇām
Locativeāyatākṣyām āyatākṣyoḥ āyatākṣīṣu

Compound āyatākṣi - āyatākṣī -

Adverb -āyatākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria