Declension table of āyata

Deva

MasculineSingularDualPlural
Nominativeāyataḥ āyatau āyatāḥ
Vocativeāyata āyatau āyatāḥ
Accusativeāyatam āyatau āyatān
Instrumentalāyatena āyatābhyām āyataiḥ āyatebhiḥ
Dativeāyatāya āyatābhyām āyatebhyaḥ
Ablativeāyatāt āyatābhyām āyatebhyaḥ
Genitiveāyatasya āyatayoḥ āyatānām
Locativeāyate āyatayoḥ āyateṣu

Compound āyata -

Adverb -āyatam -āyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria